________________
प्रथमः सर्गः ।
कृतेऽमुना के न तपः प्रपेदिरे ? | प्रपन्नमासन्नवने सभावने
saनेर्नृपान्नामयता यतात्मना ॥ २७ ॥ पिनाकिवन्नाकिविनायकार्चित
स्तपोवने तप्यति योगिनां गणः ।
भुवं यदेकांहिकनिष्ठया स्पृश
न्नुपादिशन्नूर्ध्वदिशः प्रवेशनम् ॥ २८ ॥ तदीयेवोदयमत्र धार्मिकं
विमृश्य मन्ये बहुमन्युना ज्वलन् । फलेन हीनां स्वत एव पित्सया
दधावधर्मोऽपि कृशस्तपखिताम् ॥२९॥ यस्य यत्रासु बलोद्धतं रजः
प्रजाव्रजे ध्वान्तभिये भविष्यति । इतीव वेधा विदधे मणीमया
ञ्जनालयांस्तत्र नृपस्य पश्यतः ॥ ३०॥
१ प्रपा=जलदानस्थानं तैः इन्दिरा = लक्ष्मीर्यत्र । २ " तपखिनी पुनर्मासी कटुरोहिणिकापि च " इत्यनेकार्थः, "तपस्वी तापसे दाने" इत्यपि । ३ श्रस्य = लोकस्य, योगिगणस्य राज्ञो वा । ४ “ यात्रोत्सवे गतौ वृत्तौ " इत्यनेकार्थः ।