________________
१०. . शान्तिनाथचरित्रेपुरोऽप्यमुष्या नृपतेः प्रयाण __ स्फुरत्प्रतापानलधूममञ्जिम । रजश्वलद्वाजिखुराहतं द्विषां
पुरस्तदाख्यातुमिव स्थितं मुखे ॥३१॥ पुरेऽर्थिभिश्चार्थिजनाय दित्सुभि
रदापि नीरं क्रमवृद्धवीचिभिः । तदेव गत्वा पतितं सुधाम्बुधौ ।
विधौ ग्रहानन्तरशौचकर्मणे ॥३२॥ यशः स्वरूपाददसीयनागर
प्रदानजन्यं कृतविश्रमं दिवि । जगद्ममात् तत्कमचारजं रजो
दधाति पङ्कीभवदतां विधौ ॥३३॥ स्फुरधनुनिखनतद्धनाशुग- .
प्रवर्षणैर्भूमिपतेयशस्तरुः । सपल्लवश्चित्रमिदं न किन्तु तद्
१ अर्थिभिः धनिभिः। २ "हरेः पदोर्देवधुनीयतेऽधुना" इति वा पाठान्तरम्।