________________
प्रथमः सर्गः। रिपुस्तदोपल्लवलक्षवानभूत् ॥३४॥ अहर्निशं दातुरनन्तरोदक
प्रगल्भवृष्टिव्ययितस्य सङ्गरे नृणां मनस्तापविभावसोरभूत्
स धूमभूमी कृपणानने स्थिरः ॥३५॥ अदःपुरः मापबहुप्रतापजै
दिवाकरः प्रादुरभूत् कराकरैः। निजस्य तेजःशिखिनः परःशताः
परे रुचिभ्रंशमिहाभिलेभिरे ॥३६॥ द्विषन्मनाकाननदाहसाहसी
प्रतापवह्निः प्रससार भूपतेः । तदीय॑येवात्र विशिष्य भूतले
वितेनुरङ्गारमिवाऽयशः परे ॥३७॥ अनल्पदग्धारिपुरानलोज्ज्वलैः
प्रतापरोचिनिचयैर्भुवः पतिः। १आपदां लवा-लेशाः तेषां लक्षः। २ “सङ्गरोऽङ्गीकृते युद्धे क्रियाकारे विषापदोः। सङ्गरं तु फले शम्याः" इत्यने । ३ शिखिनः बहयः।
-