________________
शान्तिनाथचरित्रे
रराज राजन्यसमाजमध्यगः स विश्वसेनः खरसेन तत्पुरे ॥ ३८ ॥ द्विधा क्षमापस्य चिरस्य तापतो निजप्रतापैर्वलयं ज्वलद्भुवः । स्वतः परित्यज्य गताः कचिदने वनेचराभाः क्षितिपा द्विधाऽरयः ||३९|| ss विश्वसेनस्य विनश्यदापदः पदं सुराज्यस्य सुरासुरार्चितम् । प्रदक्षिणीकृत्य जयायै - सृष्टया
यशः श्रियाऽलम्भि यतो जगत्त्रयम् ॥४०॥ क कौशिकस्य प्रभुतासुराद्भिया ऽनिमेषभाजोऽक्षिसहस्रसंगमे । अतोऽत्र राजाऽनुपमस्त्रिविष्टपे
रराज नीराजनयासराजघः ॥ ४१ ॥
१२
१ क्षमा = भूः, पक्षे तितिक्षा । २ क्षितिं भुवं क्षयं च पान्ति रक्षन्ति । ३ श्रायः = लाभः । ४ नितरां राजनये श्रास्ते इति नीराजनयासः, स चासौ राजघश्च यद्वा, निर्गतो राजनयोऽत्र तम् श्रस्यति क्षिपति स तथा ।