________________
प्रथमः सर्गः। . . १३ निवारितास्तेन महीतलेऽखिले
— ऽप्यनीतयो नीतिकरेण भूभुजा । कुतो भवेत्तद्विषयेऽप्यदृष्टव
द्भयं नु दृष्टं परिशिष्टमप्यतः ॥४२॥ द्विधा क्षमायाः प्रतिपायिना जने __ निरीतिभावं गमितेऽतिवृष्टयः। जहुर्न ताः खिन्नवपुर्जलच्छलाद्
भयद्रुतदिड्नृपसंगमं श्रमात् ॥४३॥ विनाशनं नाशनमेव केवलं
कुशासनं वो न पुनः कुशासनम् । न तत्यजुर्नूनमनन्यविश्रमा
अमी श्रमास्तस्य नृपस्य विद्विषः ॥४४॥ हृदि भ्रमा नो भुवि विभ्रमाः श्रवः
पुटेऽपटुत्वे न तथा-ध्वनि-ग्रहाः। बभूवुरन्यत्तिमिरेण साञ्जनाः
१ दृष्टं ख-परचक्रजं भयं कुतस्तस्य देशे भवेत् ? अदृष्टं वह्निखोयादेर्भयम् । २ कु-भूमिः। ३ ध्वनिग्रहा:-शब्दग्रहणानि क पटुत्वे न स्युः, पक्षे अध्वनि-मार्गे निग्रहाः बन्धा जाता।
-