SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। . . १३ निवारितास्तेन महीतलेऽखिले — ऽप्यनीतयो नीतिकरेण भूभुजा । कुतो भवेत्तद्विषयेऽप्यदृष्टव द्भयं नु दृष्टं परिशिष्टमप्यतः ॥४२॥ द्विधा क्षमायाः प्रतिपायिना जने __ निरीतिभावं गमितेऽतिवृष्टयः। जहुर्न ताः खिन्नवपुर्जलच्छलाद् भयद्रुतदिड्नृपसंगमं श्रमात् ॥४३॥ विनाशनं नाशनमेव केवलं कुशासनं वो न पुनः कुशासनम् । न तत्यजुर्नूनमनन्यविश्रमा अमी श्रमास्तस्य नृपस्य विद्विषः ॥४४॥ हृदि भ्रमा नो भुवि विभ्रमाः श्रवः पुटेऽपटुत्वे न तथा-ध्वनि-ग्रहाः। बभूवुरन्यत्तिमिरेण साञ्जनाः १ दृष्टं ख-परचक्रजं भयं कुतस्तस्य देशे भवेत् ? अदृष्टं वह्निखोयादेर्भयम् । २ कु-भूमिः। ३ ध्वनिग्रहा:-शब्दग्रहणानि क पटुत्वे न स्युः, पक्षे अध्वनि-मार्गे निग्रहाः बन्धा जाता। -
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy