SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रेप्रतीपभूपालमृगीदृशं दृशः ॥४५॥ सितांशुवर्णैर्वयति स्म तद्गुणै यशोऽम्बरं त्वम्बरभागवाससे । तदीयजाड्यक्षतये महीशितुः प्रतापवह्नि विधिना विधिय॑धात् ॥४६॥ नृपेण देशे धृतसूत्रसंचयै महासिवेम्नः सहकृत्वरी बहुम् । खदोस्तुरीयं चपला सितांशुक प्रभाविशेष जनयांबभूव तम् ॥४७॥ विपक्षपक्षस्य पतद्भिरंशुकैः पेलायितौ केवलगात्रपालनात् । दिशां गणस्याऽऽवरणं रणाङ्गणे बभूव भूवल्लभरागशालिनः ॥४॥ शशाक कर्तुं नृपकेतुवायुभि स्त्रुटद्भिरेवाहितसूत्रजालकैः । इतस्ततो नो चरणाद् रणान्तराद् १ चपला इयं तुरी, यद्वा तुरीयं-चतुर्थ युगम् । २ पलायि: जिम्नाशस्तत्र । ३ वनपर्वतादि दुर्ग यावत्पश्यतः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy