________________
शान्तिनायचरित्रेप्रतीपभूपालमृगीदृशं दृशः ॥४५॥ सितांशुवर्णैर्वयति स्म तद्गुणै
यशोऽम्बरं त्वम्बरभागवाससे । तदीयजाड्यक्षतये महीशितुः
प्रतापवह्नि विधिना विधिय॑धात् ॥४६॥ नृपेण देशे धृतसूत्रसंचयै
महासिवेम्नः सहकृत्वरी बहुम् । खदोस्तुरीयं चपला सितांशुक
प्रभाविशेष जनयांबभूव तम् ॥४७॥ विपक्षपक्षस्य पतद्भिरंशुकैः
पेलायितौ केवलगात्रपालनात् । दिशां गणस्याऽऽवरणं रणाङ्गणे
बभूव भूवल्लभरागशालिनः ॥४॥ शशाक कर्तुं नृपकेतुवायुभि
स्त्रुटद्भिरेवाहितसूत्रजालकैः । इतस्ततो नो चरणाद् रणान्तराद्
१ चपला इयं तुरी, यद्वा तुरीयं-चतुर्थ युगम् । २ पलायि: जिम्नाशस्तत्र । ३ वनपर्वतादि दुर्ग यावत्पश्यतः।