SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। १५ यशःपटं तद्भटचातुरी तुरी ॥४९॥ . प्रतीपभूपैरिव किं ततो भिया विरुद्धतान्यविषयय॑षेध्यत । तदर्तवोऽन्योन्यगुणानुगुण्यतः सुखाय भूभृद्विषये बभूविरे ॥५०॥ मिथः सुरैरप्यसुरैर्भयातुरै विरुद्धधर्मैरपि भेत्तृतोज्झिता। मणीगणच्छायमिहातपेऽप्येदो विरोचते चैकपदे दिवि द्युतेः ॥५१॥ बलानुषक्तोऽप्यबलानुरागवान् कृतानुकम्पोऽननुकम्पशासनः। अमित्राजन्मित्रजिदोजसा स य ल्लसत्प्रभावोऽप्यलसत्प्रभाववान् ॥५२॥ क्षितीश्वरोऽप्यक्षितिभृर्द्धने जने १ यशःपटं कर्तुं नो शशाक इति समन्वयः। २ विषयः= शब्दरूपरसादिकैः। ३ तदा ऋतवः । ४ अलस इव आचरन्ती अलसन्ती क्विपि शतरि ईदृशी स्थिरा प्रभा कान्तिस्तस्या अवनं रक्षणं अवः तद्वान्, यद्वा 'ऽनलसत्प्रभाववान् ' इति पाठे अनलाः अभिः । ५ धने तथा जने न क्षयभृत्-घने बने पूर्ण इत्यर्थः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy