________________
प्रथमः सर्गः।
१५ यशःपटं तद्भटचातुरी तुरी ॥४९॥ . प्रतीपभूपैरिव किं ततो भिया
विरुद्धतान्यविषयय॑षेध्यत । तदर्तवोऽन्योन्यगुणानुगुण्यतः
सुखाय भूभृद्विषये बभूविरे ॥५०॥ मिथः सुरैरप्यसुरैर्भयातुरै
विरुद्धधर्मैरपि भेत्तृतोज्झिता। मणीगणच्छायमिहातपेऽप्येदो
विरोचते चैकपदे दिवि द्युतेः ॥५१॥ बलानुषक्तोऽप्यबलानुरागवान्
कृतानुकम्पोऽननुकम्पशासनः। अमित्राजन्मित्रजिदोजसा स य
ल्लसत्प्रभावोऽप्यलसत्प्रभाववान् ॥५२॥ क्षितीश्वरोऽप्यक्षितिभृर्द्धने जने
१ यशःपटं कर्तुं नो शशाक इति समन्वयः। २ विषयः= शब्दरूपरसादिकैः। ३ तदा ऋतवः । ४ अलस इव आचरन्ती अलसन्ती क्विपि शतरि ईदृशी स्थिरा प्रभा कान्तिस्तस्या अवनं रक्षणं अवः तद्वान्, यद्वा 'ऽनलसत्प्रभाववान् ' इति पाठे अनलाः अभिः । ५ धने तथा जने न क्षयभृत्-घने बने पूर्ण इत्यर्थः।