SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ , शान्तिनाथचरित्रेऽअनेन मुक्तोऽपि जनेन संहितः । अमुक्तशूरोऽपि स मुक्तधीरधी विचारदृक् चारदृगप्यवर्तत ॥५३॥ तदोजसस्तयशसः स्थिताविमौ जगत्कृताऽऽगृह्य नियोजितौ हरी । सुरासुरेशौ तदसारभावतः समीरनुन्नौ दिवि वा गतौ भुवि ॥५४॥ विधिः परे भूमिभृतः कृता मया वृथेति चित्ते कुरुते यदा तदा । तदीयसाराश्रितविश्वसेनया नयेन नित्यं त्रियते स भूपतिः ॥५५॥ यदाऽरुणस्तापयतेऽतिदारुण स्तलं भुवस्तत्र विधिः स्मृतावधिः । तनोति भानोः परिवेषकैतवाद् निबन्धनं तन्मेहसाऽहसाऽवशी ॥५६॥ भृशं यशःस्पर्धितया तथाऽऽख्यया .... मुक्तं द्विधा पाणियन्त्राभ्याम् । २ तस्य रास्तेजसा ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy