________________
, शान्तिनाथचरित्रेऽअनेन मुक्तोऽपि जनेन संहितः । अमुक्तशूरोऽपि स मुक्तधीरधी
विचारदृक् चारदृगप्यवर्तत ॥५३॥ तदोजसस्तयशसः स्थिताविमौ
जगत्कृताऽऽगृह्य नियोजितौ हरी । सुरासुरेशौ तदसारभावतः
समीरनुन्नौ दिवि वा गतौ भुवि ॥५४॥ विधिः परे भूमिभृतः कृता मया
वृथेति चित्ते कुरुते यदा तदा । तदीयसाराश्रितविश्वसेनया
नयेन नित्यं त्रियते स भूपतिः ॥५५॥ यदाऽरुणस्तापयतेऽतिदारुण
स्तलं भुवस्तत्र विधिः स्मृतावधिः । तनोति भानोः परिवेषकैतवाद्
निबन्धनं तन्मेहसाऽहसाऽवशी ॥५६॥ भृशं यशःस्पर्धितया तथाऽऽख्यया .... मुक्तं द्विधा पाणियन्त्राभ्याम् । २ तस्य रास्तेजसा ।