________________
प्रथमः सर्गः। प्यधिक्रुधाऽऽकृष्टभरूपरूप्यकः। रुरुत्सुरुच्छृङ्खलया करोत्ययं
तदा विधिः कुण्डलनं विधोरपि ॥५७॥ अयं दरिद्रो भवितेति वैधसीं
क्रियां परामृश्य विशिष्य जापतः। विधेः प्रसत्त्या स्ववदान्यताकते
नृपः सदाऽर्थी भवितेत्यलीलिखत् ॥५८॥ करात् करेऽर्थं निदधन्नृपोर्थिता
लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । वदेत् सुधीर्योऽप्यवधीर्य तन्मति
दृढीचकार स्वमतं स्वतन्त्रधीः ॥५९॥ अलीकवृत्तेस्तदलीकवृत्तितां
नृपोर्थिनामक्षरसंततेस्ततः । मृषा न चक्रेऽल्पितकल्पपादपः
१ प्राकृष्टा भरूपानक्षत्ररूपा रूप्यका येन । २ अर्थितारूपा या लिपिस्ता ललाटे जाग्रती यः सुधीः कथयेत् तस्य मतिमवगणय्य; कश्चिद् वक्ति-वैधसी लिपिर्ललाटे'। तदशुद्धम् , करेण करे द्रव्यं दीयते, कर एव विधिलेख इति भावः ।