________________
शान्तिनाथचरित्रे
स धातुधार्यार्थविपर्ययादिव ॥ ६०॥ भवेन्न संसारपदं ममाश्रये कदापि संसारवतां विदूरतः । कृतः क्षितीशेति धनीवनीपकः
१८
प्रणीय दारिद्र्यदरिद्रतां नरः ||६१|| विभज्य मेरुर्न यदर्थिसात् कृतो मया रयाद् दिग्विजयान्तरायकृत् । इतीव विज्ञाय विधौ महोदधौ निमज्जयामास गिरिगिरिं दिवः ॥६२॥ कलङ्कितः प्रागपि सेतुकेतुना न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
१ 'अर्थणि याच्ञायां' अत्र याच्ञार्थः, पक्षे श्रर्थः = द्रव्यं, धातुधार्योऽर्थः याच्ञा, तद्विपर्यये श्रयाचकः । धातुना रूप्यकादिना धार्यः करणीयः श्रर्थस्य याच्ञारूपस्य विपर्ययः, व्यापारेऽर्थविपर्ययः । यद्वा 'श्रयं दरिद्रो भविता' इत्यत्र 'न भविता' इति विपर्ययः, भूधातोस्तृचि नञ्तत्पुरुषः । २ शं= सुखं सारस्य=धनस्य पदं स्थानं दूरे न भवेत् । ३ यद्वा नल इव नलः, लुप्तोपमा, नलराजस्य पूर्व भावात् । ४ गिरिः =नृपः “गिरिः पूज्येऽक्षिरुजि कन्दुके शैले गिरीयके गीर्णावपि" इत्यनेकार्थः ।