SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। कृतो निवासाय महीस्पृशामतो व्यशोषयत् तं वडवाभिना नृपः ॥ ६३ ॥ न चौर्यचर्यापहृताभिधानतः पुराणवृत्तौ न दरिद्रमुद्रणा । अमानि तत्तेन निजायशोयुगं भ्रुवोर्द्वयस्य व्यपदेशलेशतः ॥ ६४ ॥ यशःप्रतापानुगपुष्पदन्तयो र्मयोजितेनापहृतं न दुस्तमः । तदेव मेने नृपतिः स्वदुर्यशी द्विफालबद्ध | चिकुराः शिरः स्थितम् ॥ ६५ ॥ अजस्रमभ्यासमुपेयुषा सम कलत्ररत्नेन मुदाऽचिराहया । १९ यथेच्छयाऽसौ विषयोपभोगत विराय राज्यं विदधे भुजौजसा ॥ ६६ ॥ नियोगिनी न्यस्य धुरं भुवः प्रभु मुदैव देवः कविना बुधेन च । १ दुस्तमः= राहुरूपम् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy