________________
प्रथमः सर्गः।
कृतो निवासाय महीस्पृशामतो व्यशोषयत् तं वडवाभिना नृपः ॥ ६३ ॥ न चौर्यचर्यापहृताभिधानतः पुराणवृत्तौ न दरिद्रमुद्रणा । अमानि तत्तेन निजायशोयुगं
भ्रुवोर्द्वयस्य व्यपदेशलेशतः ॥ ६४ ॥ यशःप्रतापानुगपुष्पदन्तयो
र्मयोजितेनापहृतं न दुस्तमः । तदेव मेने नृपतिः स्वदुर्यशी
द्विफालबद्ध | चिकुराः शिरः स्थितम् ॥ ६५ ॥
अजस्रमभ्यासमुपेयुषा सम
कलत्ररत्नेन मुदाऽचिराहया ।
१९
यथेच्छयाऽसौ विषयोपभोगत
विराय राज्यं विदधे भुजौजसा ॥ ६६ ॥
नियोगिनी न्यस्य धुरं भुवः प्रभु
मुदैव देवः कविना बुधेन च ।
१ दुस्तमः= राहुरूपम् ।