________________
शान्तिनाथचरितयथागमं भावनया नयानयं
पुपोष सर्वत्र पवित्रचेतसा ॥६७॥ निरन्तरं स्निग्धतरान्तरात्मना
तया रमण्याऽनुभवन सुखं रतेः । दधौ पटीयान् समयं नयन्नयं
रसेन केलि कलहंसवद् मधौ ॥६॥ ददद् धनं स्वेष्टमयं महाशयः
स्वयं कलाकेलिरसालयीभवन् । स्त्रिया चकारापरपद्मया समं
दिनेश्वरश्रीरुदयं दिने दिने ॥६॥ अधोविधानात् कमलप्रवालयोः
फणागणैः स्वैर्मृदुलैर्भुवं वहन् । अहस्यतेलांपतिना सुभोगिना
मशेषशेषः खलुः सैष शेषराइ ॥७०॥ प्रसादमापाद्य सुवर्णवाससां
१ जयात् । २ कोमलफणाभिभूभारवहनादयं भोगीन्द्रो म, 'किन्तु सकलभोगिनां शेषः अनुचर इत्ययं राक्षा अहस्यत । ३ पृथ्वीपतिना। ४अशेषस्य समग्रस्य शेषः ।