________________
प्रथमः सर्गः ।
शिरस्सु दानादखिलक्षमाभुजाम् । नतैः पुनस्तैर्वसुधां प्रसाधयन् स्वयं स रेमे विषयेषु तन्मयः ॥ ७१ ॥ सतीषु सत्यार्थयशस्वती स्वतः शचीव रूपादचिरा गुणाङ्गणम् । पुरेदमूर्ध्व भवितेति वेधसा
कलत्ररत्नं विदधेऽस्य तुष्टये ॥ ७२ ॥ सतीषु रत्नं तदशेषलक्षणेविचक्षणैः संस्तुतमस्ति यत्पदोः ! पुरा मणीवेश्म सुरीशिरोऽस्त्वतः
पदं किमस्याङ्कितमूर्ध्वरेखया ॥७३॥ जेगज्जयन्तेन च कोशमक्षयं
समं दधानेन बिडौजसा सैमा । अलम्भि शोभा भुवि भूभुजा सुते
२१
१ यत्पदोः पदं = स्थानं मणीवेश्म, 'चकार' अध्याहारात् । सुरीणां शिरः श्रस्तु, अत एवास्य पदस्याङ्कितं शोभा भूषा ऊर्ध्वरेखया ' अस्ति' इति शेषः । अङ्कनम् = अङ्कितम् एकार्थम् । २ जगद् = विश्वं तथा कोशम् अक्षयं दधानेन । कथं, जयन्तेन पुत्रेण समम् । ३ तुल्या ।