________________
शान्तिनाथचरित्रऽसितेऽवतीर्णेऽश्वदिने नभस्यजे ॥७॥ जगज्जयं तेन च कोशमक्षयं . प्रणेष्यता स्वमगसिन्धुरादिना । मणीगणान्तेन सुरोऽत्र सूचितोचिराचिराकुक्षिमपि प्रपन्नवान् ॥
(पाठान्तरम् ) त्रयोदशाऽहेऽप्यसितेऽथ शुक्रजे
प्रणीतवान् शैशवशेषवानयम् । स लब्धजन्मा सकले कुलेऽतुले
ऽप्यरिष्टशान्ति भुवि शान्तिसंज्ञया ॥७५॥ कृताभिषेकोऽपि सुरैः सुराचले
प्रणीतवान् शैशवशेषवानयम् । भुजे भुवो भारसहस्य भूभुजः । क्रमेण विश्रामसुखे गतश्रमः ॥
(पाठान्तरम् ) - १ भाद्रपदासितसप्तम्याम् अवतीर्णः। २ ज्येष्ठासितत्रयोदश्यां जातः। ३ अरिष्टशान्तिं प्रणीतवान् । ४ उपयुक्ततरं शैशवं शैशवशेष अतिबाल्यवान् “शेषः सीरिण्युपयुक्ततरेऽपि च" इत्यनेकार्थः । काव्यान्तरे शैशवशेषम् अन्यकयौवनम् । ...