SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रऽसितेऽवतीर्णेऽश्वदिने नभस्यजे ॥७॥ जगज्जयं तेन च कोशमक्षयं . प्रणेष्यता स्वमगसिन्धुरादिना । मणीगणान्तेन सुरोऽत्र सूचितोचिराचिराकुक्षिमपि प्रपन्नवान् ॥ (पाठान्तरम् ) त्रयोदशाऽहेऽप्यसितेऽथ शुक्रजे प्रणीतवान् शैशवशेषवानयम् । स लब्धजन्मा सकले कुलेऽतुले ऽप्यरिष्टशान्ति भुवि शान्तिसंज्ञया ॥७५॥ कृताभिषेकोऽपि सुरैः सुराचले प्रणीतवान् शैशवशेषवानयम् । भुजे भुवो भारसहस्य भूभुजः । क्रमेण विश्रामसुखे गतश्रमः ॥ (पाठान्तरम् ) - १ भाद्रपदासितसप्तम्याम् अवतीर्णः। २ ज्येष्ठासितत्रयोदश्यां जातः। ३ अरिष्टशान्तिं प्रणीतवान् । ४ उपयुक्ततरं शैशवं शैशवशेष अतिबाल्यवान् “शेषः सीरिण्युपयुक्ततरेऽपि च" इत्यनेकार्थः । काव्यान्तरे शैशवशेषम् अन्यकयौवनम् । ...
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy