________________
२३
प्रथमः सर्गः ।
प्रपद्य विद्या अनधीतवानपि दधत् कुलीनाः सकलाः कलाः प्रभुः ।
सखा रतीशस्य ऋतुर्यथा वनं
विवेश पित्रोर्हदयाब्जमात्मजः ॥ ७६ ॥ विभोः स्वभावेन विभाविभावसौ प्रसृत्वरे दुस्तमसो विजित्वरे । विपक्षपक्षस्त्वरया ययौ वनं
वपुस्तथाऽऽलिङ्गदथास्य यौवनम् ॥ ७७ ॥
अधारि पद्मेषु, तदंहिणा घृणा
ततः श्रियाः स्थानपरिश्रमोऽप्यतः । स्वयं तदीयश्रियमेव बिभ्रता
न्यवारि वारिस्थितिजाड्यमप्यदः ॥७८॥ श्रिया करग्राहविधेरिवाश्रयेत्
न्य
१ श्रतः कारणात्, श्रियाः स्थानेन यः परिश्रमः खेदः, वारि=निषिद्धः | २स्वयं स्वस्मिन्, वारिस्थितिजाढ्यं=वारिमध्ये स्थित्या जडत्वं वा=अथवाऽरिमध्ये स्थितावपि जडत्वं स्यात्, अपि अदः न्यवारि, भगवश्चरणे वारिस्थितिजाज्यं नाभूत् । ३ श्रिया = लक्ष्म्या सह करग्राहविधेरिव, श्रीरपि करे गृहीता; करेण राजभागधेयेन गृहीता वा ।