SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे__ क्व तच्छयच्छायलवोऽपि पल्लवे ?। वनेचरे राजवधूजनो यतो __ ह्यसूर्यदर्शी न पदं परं भजेत् ॥७९॥ करेऽनुरागादिव नेतुरेतु किं जडेस्थिरा श्रीः खलु पद्मसंगमम् । तदस्यिदास्येऽपि गतोऽधिकारिता - न तजनालीकभृदब्ज एव सः॥८॥ महीयसाऽसौ विधिनाऽऽधिना कृतः प्रभोर्मुखाम्भोरुहसाम्यधित्सया । शरत्प्रयत्नेऽपि तदाकृतौ प्रभु न. शारदः पार्वणशर्वरीश्वरः ॥८॥ १ तस्य-भगवतः शयस्य-करस्य च्छायाः, छायावाहुल्ये क्लीबत्वमेकवचनं च,शयच्छायं तस्य लवः पल्लवे काश्रयेत् , यतः पल्लवे वनेचरे राजकरगृहीतस्त्रियाः पदं स्थानं न स्यादिति भावः । २ तस्य प्रभोः। ३ तत्रैव पङ्के जातं यन्नालीकं विसप्रसूनं पुष्णातीदृशः सम्प्रसिद्धः अब्जः पद्मः; यः तेषु तेषु जनेषु अलीकम्-असत्यं पुष्णाति स कथमधिकारी स्यात् ? नैवेत्यर्थः । ४ शरद्-वर्ष यावत् प्रयत्नेन कृतः महता आधिना तथापि तदाकृतौ न प्रभुः=समर्थः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy