SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ लेखाभि खगामि ॥२॥ णेत प्रथमः सर्गः। किमस्य लोम्नां कपटेन कोटिभि___र्दिधापि 'गौणे गणनां व्यधाद् विधिः। पैरे त्वसंख्येयदशैव तजिने भवेदैसंख्येयदशा स्वभावतः ॥८॥ नभस्तले किं फलके खगार्चिषां विधिन लेखाभिरजीगणद् गुणान् । गुंणेतराभावपरा विरोजिरे . ग्रहच्छलाद् बिन्दव एव केवलम् ॥३॥ जिनस्य न विनवपुर्न खिन्नता परेष्विति प्रत्ययनाय निर्मलाः । न रोमकूपौघमिषाज्जगत्कृता __ जलार्द्रितास्तेऽवयवाः कृतास्ततः ॥८४॥ मुखेऽस्य नालीकविमा प्रतिष्ठिता १ गौणे-गुणभरे अप्रधाने सामान्ये बहिष्ठे। २ परे मुख्ये गुणभरे संख्या न । ३ स्वभावतः जिने संख्यं युद्धं तद्योग्या दशा न । ४ गुणेतर: दोषः । ५ जलेन आर्द्रिता न कृताः, खेदे सति मलाश्रयात् । ६ नालीक-कमलं, पक्षे सत्यभा, नम्सरशनकारेण समासः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy