________________
२६ . शान्तिनाथचरित्रे. _____ शेयद्वये वा चरणद्वयेऽपि च । ध्रुवेण लोनामिव मूलकैतवात्
कृताश्च किं दूषणशून्यबिन्दवः ॥८५॥ अमुष्य दोामरिदुर्गलुण्टने __ चमूचरैनोपशमाः समाश्रिताः। प्रभावभारग्रहणे यशोग्रहे
सुवर्णचन्द्रातिभासुरे पुरे ॥८६॥ भुजद्वयी भागवती बभौ यया
ध्रुवं गृहीतार्गलदीर्घपीनता । न्यषेधि तस्मिन विषये भयागमः
प्रजासु दुर्नीतिगृहे समागमः ॥८७॥ पुरं रिपूणां च कुरङ्गसंगतं
कृतं भटैर्भागवतैस्त्रसजनम् । उरःश्रिया तत्र च गोपुरस्फुर
१ पक्षे प्राशयद्वये-निश्चयव्यवहाररूपे, चरणद्वये अणुमहावतरूपे । २ प्रभावः तेजोऽस्य ग्रहण, यद्वा, प्रभौ-रिपौ, अभं= अदीप्ति यत् प्रारं-अरिसमूहस्तद्ग्रहणे ।