SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २६ . शान्तिनाथचरित्रे. _____ शेयद्वये वा चरणद्वयेऽपि च । ध्रुवेण लोनामिव मूलकैतवात् कृताश्च किं दूषणशून्यबिन्दवः ॥८५॥ अमुष्य दोामरिदुर्गलुण्टने __ चमूचरैनोपशमाः समाश्रिताः। प्रभावभारग्रहणे यशोग्रहे सुवर्णचन्द्रातिभासुरे पुरे ॥८६॥ भुजद्वयी भागवती बभौ यया ध्रुवं गृहीतार्गलदीर्घपीनता । न्यषेधि तस्मिन विषये भयागमः प्रजासु दुर्नीतिगृहे समागमः ॥८७॥ पुरं रिपूणां च कुरङ्गसंगतं कृतं भटैर्भागवतैस्त्रसजनम् । उरःश्रिया तत्र च गोपुरस्फुर १ पक्षे प्राशयद्वये-निश्चयव्यवहाररूपे, चरणद्वये अणुमहावतरूपे । २ प्रभावः तेजोऽस्य ग्रहण, यद्वा, प्रभौ-रिपौ, अभं= अदीप्ति यत् प्रारं-अरिसमूहस्तद्ग्रहणे ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy