________________
ॐ
- प्रथमः सर्गः ।..
339
कपाटताधायि विभोरसंगतम् ॥ ८८ ॥ प्रजासु वात्सल्यधरेऽपि शल्यवद् द्विषां सपत्राकृतिकारके जिने । प्रतापवह्निस्तदुरःस्थितोऽदहत्
कपाटदुर्धर्षतिरःप्रसारिता ॥८९॥ स्वकेलिलेश स्मित निन्दितेन्दुनः
पुनर्नु चन्द्रेण मुखस्य सौहृदम् । समिद्धृतारारुचिहेतुनाऽर्हत
स्वतः स भालेऽर्धवपुः शशी स्थितः ॥९०॥ विधौ श्रियाद्वदनस्य मित्रतां निजांशद्दक्तर्जितपद्मसंपदः ।
विचार्य तद्योगबलात् कुशेशयं तदालिमालाजटिलं वने स्थिरम् ॥९१॥ निशीन्दुरई ददनेऽस्ति सौहृद -
स्तथा दिवाब्जं न सदा संसंगतम् ।
१ असगतं = रिपुत्वं यथा स्यात्तथा । २ "कृतः स्वभालेन समोऽर्धतः शशी" इति वा वाठः । ३ 'अस्ति' इत्यव्ययं सद्भावे । ४ संगतं = सौहृदं = मित्रता |