SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ॐ - प्रथमः सर्गः ।.. 339 कपाटताधायि विभोरसंगतम् ॥ ८८ ॥ प्रजासु वात्सल्यधरेऽपि शल्यवद् द्विषां सपत्राकृतिकारके जिने । प्रतापवह्निस्तदुरःस्थितोऽदहत् कपाटदुर्धर्षतिरःप्रसारिता ॥८९॥ स्वकेलिलेश स्मित निन्दितेन्दुनः पुनर्नु चन्द्रेण मुखस्य सौहृदम् । समिद्धृतारारुचिहेतुनाऽर्हत स्वतः स भालेऽर्धवपुः शशी स्थितः ॥९०॥ विधौ श्रियाद्वदनस्य मित्रतां निजांशद्दक्तर्जितपद्मसंपदः । विचार्य तद्योगबलात् कुशेशयं तदालिमालाजटिलं वने स्थिरम् ॥९१॥ निशीन्दुरई ददनेऽस्ति सौहृद - स्तथा दिवाब्जं न सदा संसंगतम् । १ असगतं = रिपुत्वं यथा स्यात्तथा । २ "कृतः स्वभालेन समोऽर्धतः शशी" इति वा वाठः । ३ 'अस्ति' इत्यव्ययं सद्भावे । ४ संगतं = सौहृदं = मित्रता |
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy