________________
प्रथमः सर्गः ।
तदा तदासक्तधिया च का ध
श्वकार वा न स्वमनोभवोद्भवम् ? ॥ १२१ ॥ श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं मदार्पणाद् दर्पणधारिणी करे । अतादृशाङ्गाप्तिदृशा कृशाशया शयालुतायामपि निद्रया जहे ॥ १२२ ॥
स्वयं विलेपाय च यक्षकर्दमः
करे तमालोक्य सुरूपया धृतः ।
८.
स दुर्दमानन्यजदाहसाहसा
दुवाह दुःखादिव हव्यवाहताम् ॥ १२३ ॥ मनोभवन्मानवशेन मानवीनवीभवन्त्याऽप्यतदर्हताधिया |
विहाय भैमीमपदर्पया कया
हताशयाऽवाङ्मुखताऽभ्यनायि नो १॥ १२४ ॥ कृतेऽप्युपाये शतशोऽपशोकया यदा बभूवे न कदाचिदेकया ।
१ धिक्कारं न चकार, काममुपालभत । २ हता=भग्ना आशामनोऽभिलाषो यस्यास्तया । ३ सोद्यमया ।