SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । तदा तदासक्तधिया च का ध श्वकार वा न स्वमनोभवोद्भवम् ? ॥ १२१ ॥ श्रियाऽस्य योग्याऽहमिति स्वमीक्षितुं मदार्पणाद् दर्पणधारिणी करे । अतादृशाङ्गाप्तिदृशा कृशाशया शयालुतायामपि निद्रया जहे ॥ १२२ ॥ स्वयं विलेपाय च यक्षकर्दमः करे तमालोक्य सुरूपया धृतः । ८. स दुर्दमानन्यजदाहसाहसा दुवाह दुःखादिव हव्यवाहताम् ॥ १२३ ॥ मनोभवन्मानवशेन मानवीनवीभवन्त्याऽप्यतदर्हताधिया | विहाय भैमीमपदर्पया कया हताशयाऽवाङ्मुखताऽभ्यनायि नो १॥ १२४ ॥ कृतेऽप्युपाये शतशोऽपशोकया यदा बभूवे न कदाचिदेकया । १ धिक्कारं न चकार, काममुपालभत । २ हता=भग्ना आशामनोऽभिलाषो यस्यास्तया । ३ सोद्यमया ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy