SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५२ शान्तिनाथचरित्रेजलं हि साङ्ग किल गाङ्गमङ्गिना. मपुण्ययोगाद् न हि पुण्यमिष्यते । सरस्तदम्भोग्रहदम्भसंभवं न्यवारयद् वारिरुहैः करैरिव ॥६॥ पतत्त्रिणा तद् रुचिरेण वञ्चितं न राजहंसेन पदानुरागिणा । न लक्षणैः श्रीकमलाकरैः परैः ' सरोऽरुचच्चारु विभोः पदश्रिया ॥६॥ कृते विहारे विभुना ततः समं श्रियः प्रयान्त्या प्रविहाय पल्वलम् । अधायि चक्रेण तु हंसकप्रभा १ सरः खयं तस्या गङ्गाया अम्भोग्रहणं पुण्यमिति कपटनाटकं न्यवारयत्, अपुण्यं गाङ्गं वारि न ग्राह्यमिति भावः । २ भगवद्विहारे चक्रं व्योनि चलति, तत्रायं भावः; श्रियः नूपुरमेतत् पल्वलं विहाय गच्छन्त्याः ; अथवा, चक्रेण नम:सरस्याः घनपुष्करोदयः अधायि = आकाशरूपे तटाके कमल. मिदं जातम् । "पुष्करें द्वीपतीर्थाहिखगरागौषधान्तरे । ... तूर्यास्येऽसिफले काण्डे शुण्डाने खे जलेऽम्बुजे॥" हंसकं =नपुरं, पक्षे सूर्यस्य प्रभा। अत्र जलार्द्रतावशाद् नपुरे न शब्दः, प्रभा तु भवत्येव ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy