________________
पञ्चनः सर्गः। १५१ वयोगणः सुव्रतभाग निशाशनं
निरस्य मावान्तकबन्धनेऽप्यहो। न तत्प्रदत्तं फलमादिताऽऽनन । - करौ निरोद्भुर्दशति स्म केवलम् ॥५६॥ ससंभ्रमोत्पातपतत्कुलाकुलं
विमोचितात्मा कथमप्यतः स्वतः। कुलायमास्थाय जिनोपदेशतः
स्मरन् व्रतं प्रासुकभुक्तिभागभूत् ॥५७॥ मृगः शृगालादिररण्यजः परः __ सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । विचारयन् निर्भरमप्यपादपा
मचित्तमावाहगतं स्वतन्त्रधीः ॥५८॥ पुरे वने वा समवासृते प्रभौ
सरस्सुरैनिर्मितमम्बुभिर्भूतम् । तमूर्मिलोलैः पतगाग्रहाद् नृपं
स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् ॥५९॥ १निवार्य । २ स्वकूजनैः पक्षिणामाग्रहादिव नृपं - नरमु. ख्यम् अभ्यमन्त्रयत् = आजुहाव ।