SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पञ्चनः सर्गः। १५१ वयोगणः सुव्रतभाग निशाशनं निरस्य मावान्तकबन्धनेऽप्यहो। न तत्प्रदत्तं फलमादिताऽऽनन । - करौ निरोद्भुर्दशति स्म केवलम् ॥५६॥ ससंभ्रमोत्पातपतत्कुलाकुलं विमोचितात्मा कथमप्यतः स्वतः। कुलायमास्थाय जिनोपदेशतः स्मरन् व्रतं प्रासुकभुक्तिभागभूत् ॥५७॥ मृगः शृगालादिररण्यजः परः __ सरः प्रपद्योत्कतयाऽनुकम्प्रताम् । विचारयन् निर्भरमप्यपादपा मचित्तमावाहगतं स्वतन्त्रधीः ॥५८॥ पुरे वने वा समवासृते प्रभौ सरस्सुरैनिर्मितमम्बुभिर्भूतम् । तमूर्मिलोलैः पतगाग्रहाद् नृपं स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् ॥५९॥ १निवार्य । २ स्वकूजनैः पक्षिणामाग्रहादिव नृपं - नरमु. ख्यम् अभ्यमन्त्रयत् = आजुहाव ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy