SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । १५३ . नभःसरस्या घनपुष्करोदयः ॥६२॥ सुरैः कृताऽऽजानुपदं मणीचकैः सुगन्धिभिवृष्टिरिहालिमालया। चलत्पदाम्भोरुहनूपुरोपमा समादधे स्मेरदृशां विशां पथि ॥३३॥ सरित्पचारेऽपि सितेच्छदास्तदा __ खेभावनालीकरुचो व्रतिव्रजे । निरीक्ष्य सारूप्यधिया शनैश्चरा चुकूज कूले कलहंसमण्डली ॥६॥ जिनानुरागाद् छुसदाऽनुयायिना __ स्वहंसरूपावलिभिः समं पथि । कचित् तटिन्या निजजातिदर्शना___ चुकूज कूले कलहंसमण्डली ॥ प्रभोः प्रभावादविरोधबोधनात् सहैव सिंहेन मृगी वनेऽचरत् । १ सितच्छदान् = मुनीन् दृष्ट्वा हंसालिः चुकूज । २ स्वभावेन न अलीकरुचः = मुनयः, पक्षे नालीकं कमलम् । ३ साहश्यमत्या ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy