SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रे बिडालबालेन समं रिरंसया चुकूज कूले कलहंसमण्डली ॥ नवी सेयोग्या वसुधेयमीदृशः प्रभोविहारे त्रिदशैरपि स्तुता । रसान् न कांस्कानू समसूत नूतनान् स्वतः स्वमापूर्य च तूर्यनिःस्वनैः ॥ ६५॥ दिगisse पूर्वाप्यपरामधो भव त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । जडेषु नाथः कृतवारुणीरुचिमेमेशितेन्द्रस्तु शतक्रतुर्जिने ॥ ६६ ॥ शून्यं नभस्तद्वसनेन शून्यधी र्न किं हि नः कौशिक एव यत्पतिः । इति प्रहाय क्षितिमाश्रिता नभः प्रभो समस्ता विबुधा जंयत्यभुः ॥६७॥ अजन्यभावेऽजनि नातिभक्तिभाग् १ नवा = नवीना । २ योग्यैः सह सयोग्या । ३ जयति प्रभौ सर्वे विबुधाः = देवाः नभो विहाय भूमिं श्रिताः अभुः = रेजुः । ४ यो जिने भक्तिभाग् न अजनि : न जातः । किं० जिने, श्रजन्य - भावे = उत्पाते सति जगत्त्रयेऽपि शान्तिकरे | तद्दिनात् खगाः = पक्षिणः सुरासुरा वा तम् श्राचुक्रशुः । १५४
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy