________________
शान्तिनापपरित्रफलस्तनस्थानविदीर्णरागिह
निदर्शनात् सा सृजती तदाशिषम् ॥७९॥ अभिक्रमे भीमसुतां वियोजितां
श्रियाऽथ सस्मार सुराङ्गनाजितम् । नृपश्चलन वीक्ष्य लतां फलान्तराद्
विशच्छुकास्यस्मरकिंशुकाशुगाम ॥८॥ स्मरार्धचन्द्रेषुनिभे कशीयसां
समापतत्पान्थनृणां कदम्बके । प्रभुः पलाशे तुलनामदीदृशद्
गलज्जरदस्त्रितपत्रसंकरे ॥८॥ वियुक्ततापत्त्रधनर्विनाशने
स्फुटं पलाशेऽध्वजुषां पलाशनात् । १ "अभिक्रमो रणे यानमभीतस्य रिपून् प्रति " । २ युज-समसंख्यतां मुक्त्वा प्रवृत्तिर्वियुक् तादृशी तता विस्तीर्णा आपत् तस्यास्त्रायन्ते ईदृग्ध विनाशने सति पलाशे पत्तत्रयात् , वियुक्तता-पक्षियोगः, पत्राणि च, ततो द्वन्द्वः, तद्रूपधनैः; पक्षे वियुक्तं-विरहः तस्य तापं त्रायते; यद्वा, विरहरूपा आपत् तांत्रायन्ते ईदृग्धनविना अशने भोजने सत्यपि अध्वजुषां-मार्गसेविनाम् ।