________________
वतीयः सर्गः। मुखेऽपि मालिन्यदशा ह्यमन्यता. ___ऽमुनोचिता पातकचिन्तयाऽध्वनि ॥२॥ स किंशुकः किंशुकवक्त्रतुल्यतां
घरेद्विपत्त्रीभवनादिति स्मरन् । सवृन्तमालोकत खण्डमन्वितं
विशङ्कमुद्यत्सुमनः सुवर्णरुक् ॥८३॥ *, कचित् पुनः शाल्मलिशालमालिनि
शिलोच्चये राजपथावरोधिनि । ददर्श भूपः सुमनोनिबन्धनं
वियोगिहृत्खण्डिनि कालखण्ड जम् ॥४४॥ नबोलतागन्धवहेन चुम्बिता
जिनेशपादा युवराजताभृता । समीयुषा स्वागभुवा प्रणेमुषा
गजाश्ववृन्देन समं समङ्गलम् ॥८५॥ प्रिया तदीया जननी नृपेण सा
करम्बिताङ्गी मकरन्दसीकरैः । १ बाल्यावस्थाया गन्धो लेशस्तं वहति न-यूनत्यर्थः, नम्नतिरूपण 'म' इत्यन्ययेन समासः।