SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ वतीयः सर्गः। मुखेऽपि मालिन्यदशा ह्यमन्यता. ___ऽमुनोचिता पातकचिन्तयाऽध्वनि ॥२॥ स किंशुकः किंशुकवक्त्रतुल्यतां घरेद्विपत्त्रीभवनादिति स्मरन् । सवृन्तमालोकत खण्डमन्वितं विशङ्कमुद्यत्सुमनः सुवर्णरुक् ॥८३॥ *, कचित् पुनः शाल्मलिशालमालिनि शिलोच्चये राजपथावरोधिनि । ददर्श भूपः सुमनोनिबन्धनं वियोगिहृत्खण्डिनि कालखण्ड जम् ॥४४॥ नबोलतागन्धवहेन चुम्बिता जिनेशपादा युवराजताभृता । समीयुषा स्वागभुवा प्रणेमुषा गजाश्ववृन्देन समं समङ्गलम् ॥८५॥ प्रिया तदीया जननी नृपेण सा करम्बिताङ्गी मकरन्दसीकरैः । १ बाल्यावस्थाया गन्धो लेशस्तं वहति न-यूनत्यर्थः, नम्नतिरूपण 'म' इत्यन्ययेन समासः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy