________________
तृतीयः सर्गः ।
फलानि धूमस्य ध्यानधोमुखान् कुचोपमाप्त्यै पथि दाडिमागमे ॥ ७५ ॥ केपालिनः क्वापि कपालिपालितासनस्थितानैक्ष्य तदाकृतेस्तुलाम् । अदीवरद वीरतया फलान्विते
स दाडिमे दोहदधूपिनि द्रुमे ॥७६॥ वियोगिनी मैक्षत दाडिमीमसौ तपस्तपन्तीं बहुलातपे तेपे । समुद्गिरन्तीं करुणाऽरुणास्रवं
पदे तदासेविभिरीहितं रसम् ॥७७॥ वनेचरीं कामपि तद्भटैर्धृतां
प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
ย
त्रसन्मृगाक्षीमचिरादमोचय
लतामिवायं गिरिजां रजोन्विताम् ॥७८॥ शिशूनपि स्वान् सममोचयद् नृपं कृपाप्रपारूपमुपेत्य सत्यगीः ।
१ कपालिनः = संन्यासिविशेषान् ऐक्ष्य = दृष्ट्वा तेषामाकृतेस्तुलां तुल्यतां दाडिमदुमेऽदीधरत् । २ तपऋतौ ।