________________
शान्तिनाथचरित्रे
प्रसूनधन्वा शरसात् करोति मां विमुच्य रुच्योपशमस्य चेतसि ॥ ७१ ॥ उदीर्य वीर्यादतिविप्रियं वशे निधित्सता शान्तरसाख्यमानसम् । प्रपद्य वेलां संमितेर्हृतारते
रिति क्रुधाऽकुश्यत तेन कैतकम् ॥७२॥ विदर्भसुभ्रू स्तन तुङ्गताप्तये तपस्यतोऽद्रीन् नृपतिर्व्यतित्रजन् । ततः प्रयाणात् तदुपत्यकाश्रये जहार तुङ्गत्वमदं पटालयैः ॥७३॥ प्रतिस्थलं तत्र गजान् समुन्मिलइटानिवापश्यदलं तपस्यतः । स्वकुम्भयोस्तत्कुचशोभयाऽभयं
तथैव धित्सून् शिरसा नमस्यतः ॥ ७४ ॥ विभुर्वनातिक्रमणे स चक्रभृत् क्वचिद् घटान् वैक्षेत संतपस्यतः ।
१' मा ' इति मां विमुच्य = त्यक्त्वा चेतस्युपशमस्य रुच्या । २ समितिः = युद्धम्, पक्षे यतिसमितिः | ३ वाशब्द इवार्थे ।