SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ वतीयः सर्गः। स्फुटं च पत्रैः करपत्रमूर्तिभि वियोगियोगे-परमोहकृत् त्वकम् ॥६॥ फलं न सुखादु दलं सधूलिकं ___ तवास्ति वापल्लव एव चादरः । विना फलं केतक ! केन पशुवद् वियोगिहृद्दारुणि दारुणायसे ? ॥६८॥, धनुर्मधुस्विन्नकरोऽपि भीमजा प्रियं परागैरनुरागमुन्नयन् । मनो हिनस्त्येव हि नस्तिरोभवन मनोभवः स्वाश्रयभित् कृशानुवत् ॥६९॥ मुनेर्मनोऽवोमनकामनाशने ___ परं परागैस्तव धूलिहस्तयन् । स्मरः स्मरन् विश्वजयं शरैर्व्यधाद् व्यथान्वितं धिग् मुनिघातपातकम् ॥७॥ रतिप्रसक्तं तदसक्तमाशयेऽप्यसंशयं नः सकलं बलं बलात् । १ आपल्लव पत्र आदरः। २ अवामनः सजः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy