________________
वतीयः सर्गः। स्फुटं च पत्रैः करपत्रमूर्तिभि
वियोगियोगे-परमोहकृत् त्वकम् ॥६॥ फलं न सुखादु दलं सधूलिकं ___ तवास्ति वापल्लव एव चादरः । विना फलं केतक ! केन पशुवद्
वियोगिहृद्दारुणि दारुणायसे ? ॥६८॥, धनुर्मधुस्विन्नकरोऽपि भीमजा
प्रियं परागैरनुरागमुन्नयन् । मनो हिनस्त्येव हि नस्तिरोभवन
मनोभवः स्वाश्रयभित् कृशानुवत् ॥६९॥ मुनेर्मनोऽवोमनकामनाशने ___ परं परागैस्तव धूलिहस्तयन् । स्मरः स्मरन् विश्वजयं शरैर्व्यधाद्
व्यथान्वितं धिग् मुनिघातपातकम् ॥७॥ रतिप्रसक्तं तदसक्तमाशयेऽप्यसंशयं नः सकलं बलं बलात् । १ आपल्लव पत्र आदरः। २ अवामनः सजः।