SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रेन्यवारयत् केतक ! चेतसा त्वकाम् ॥३॥ दधासि पत्रं करपत्रकैतवात् समादेवत्वेऽपि जनार्दनोचितम । कृतालिपानं तत एक सेवनाद् विगीयसे मन्मथदेहदाहिना ॥६४॥ त्वदग्रसूच्या सचिवेन कामिनो__ मनोयुगं योजयते मनोभवः । भवेत्तदाश्लेषविशेषणे नयाद् न शीतभीतिर्नववाससीव सा ॥६५॥ त्वयि प्रपन्ने तरुणस्य योषितां मनोभवः सीव्यति दुर्यशःपटौ । प्रसह्य संकेतपदेऽपि केतनं त्वमेव तत्केतकवानिकेतनम् ॥६६॥ करेऽधिकुर्यात् तव पत्त्रमेव यो धृतिः सपत्रा-कृतिमेति तस्य यत् । १ धृतिः धैर्य दुःखम् एति कम्पते चलतीति यावत् । यद्वा ध्रतिः धैर्य सपत्रा-सपना सवाहना कृति प्रयत्नम् उद्यमं प्रा. मोति-चलनायोद्यतं भवतीत्यर्थः । वियोगकारिसंबन्धे-विशिष्ट योगवतां सङ्गेऽपि, अपरस्य मोहो-मूर्छा, अपगतः रमायाः= लदम्याः ऊहो-विमर्शः, यद्वा, परे-परमात्मनि मोहं कृतति वा ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy