________________
शान्तिनाथचरित्रेन्यवारयत् केतक ! चेतसा त्वकाम् ॥३॥ दधासि पत्रं करपत्रकैतवात्
समादेवत्वेऽपि जनार्दनोचितम । कृतालिपानं तत एक सेवनाद्
विगीयसे मन्मथदेहदाहिना ॥६४॥ त्वदग्रसूच्या सचिवेन कामिनो__ मनोयुगं योजयते मनोभवः । भवेत्तदाश्लेषविशेषणे नयाद्
न शीतभीतिर्नववाससीव सा ॥६५॥ त्वयि प्रपन्ने तरुणस्य योषितां
मनोभवः सीव्यति दुर्यशःपटौ । प्रसह्य संकेतपदेऽपि केतनं
त्वमेव तत्केतकवानिकेतनम् ॥६६॥ करेऽधिकुर्यात् तव पत्त्रमेव यो
धृतिः सपत्रा-कृतिमेति तस्य यत् । १ धृतिः धैर्य दुःखम् एति कम्पते चलतीति यावत् । यद्वा ध्रतिः धैर्य सपत्रा-सपना सवाहना कृति प्रयत्नम् उद्यमं प्रा. मोति-चलनायोद्यतं भवतीत्यर्थः । वियोगकारिसंबन्धे-विशिष्ट योगवतां सङ्गेऽपि, अपरस्य मोहो-मूर्छा, अपगतः रमायाः= लदम्याः ऊहो-विमर्शः, यद्वा, परे-परमात्मनि मोहं कृतति वा ।