SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। पयोधिरोधः खलु संनिधौ दधौ ॥५९॥ . वने चरन सानुचरः पयोरुहां परागभागैरिव पूजितोऽम्बरे । जिनेश्वरः पञ्चमचक्रिपञ्चमः ___ स कौतुकी तत्र ददर्श केतकम् ॥६०॥ वियोगभाजां हृदि कण्टकैः कटुः पटुः स्मरायोधनसाधने भटः। त्वदीयपत्त्रं मदनेन दिग्जये । निधीयते तार्किकवादिनाऽऽदितः ॥६१॥ अलं दलं त्वं युगपजगजये _ निधीयसे कर्णिशरः स्मरेण यत् । ततः कृतं तत् करपत्त्रदारुणं वियोगिनां हृद्दलनात् सनान्वितम् ॥२॥ यदा हनिष्यत्यमुना स्मरश्चरन् प्रपद्य वैरं किमिति स्मरन् हरः । ततो दुराकर्षतया तदन्तकृद् १ "पञ्चमो रुचिरे पक्षे' इत्यनेकार्थः । २ यथा तार्किकवा. दी आदितः पत्रं निदधाति । ३ 'दलम्' इति सव नाम अन्वितंत्र यथार्थमित्यर्थः । ४ तस्य स्मरस्य अन्तकृत् ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy