________________
तृतीयः सर्गः। पयोधिरोधः खलु संनिधौ दधौ ॥५९॥ . वने चरन सानुचरः पयोरुहां
परागभागैरिव पूजितोऽम्बरे । जिनेश्वरः पञ्चमचक्रिपञ्चमः ___ स कौतुकी तत्र ददर्श केतकम् ॥६०॥ वियोगभाजां हृदि कण्टकैः कटुः
पटुः स्मरायोधनसाधने भटः। त्वदीयपत्त्रं मदनेन दिग्जये ।
निधीयते तार्किकवादिनाऽऽदितः ॥६१॥ अलं दलं त्वं युगपजगजये _ निधीयसे कर्णिशरः स्मरेण यत् । ततः कृतं तत् करपत्त्रदारुणं
वियोगिनां हृद्दलनात् सनान्वितम् ॥२॥ यदा हनिष्यत्यमुना स्मरश्चरन्
प्रपद्य वैरं किमिति स्मरन् हरः । ततो दुराकर्षतया तदन्तकृद्
१ "पञ्चमो रुचिरे पक्षे' इत्यनेकार्थः । २ यथा तार्किकवा. दी आदितः पत्रं निदधाति । ३ 'दलम्' इति सव नाम अन्वितंत्र यथार्थमित्यर्थः । ४ तस्य स्मरस्य अन्तकृत् ।