________________
३२ . शान्तिनाथचरित्रमहीभृतस्तस्य च मन्मथश्रिया
विभूषितस्य स्वपुराद् विनिर्गमे । मृगेक्षणानां स्वगवाक्षपक्षतः
कटाक्षलक्षाः प्रकटीबभूविरे ॥१०३॥ दृशोऽनिमेषेण पैदास्पृशा पदा . निजस्य चित्तस्य च तं प्रतीच्छया। विलासिनीनां हृदये रतिः स्वतः
स्फुटीबभूवाद्भुतरूपसंपदा ॥१०४॥ पुरस्सरागा इव तत्पुरस्सरा
रमाः समा दिग्वलयात् समागमन् । द्विधा नृपे तत्र जगत्त्रयीभुवां
मनोरमाङ्गे विर्षमायुधाश्रये ॥११५॥ अनँङ्गभावादनिमेषदर्शना
१ अनिमेषेण-निमेषाभावेन । २ पदं स्थानं न स्पृशति पदास्पृक् तेन, पदा-पादेन । ३ जगत्त्रयजातार्थानां रमा श्रियः । ४ विषमायुधाः, स्मरोऽपि । ५ अनङ्गवदलिप्तभावादनङ्गं व्योम सिद्धो वा “ अनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे” इत्यनेकार्थः । अनङ्गभावे सर्वतोमुख्यभावे "अङ्गं मन्त्रिकगात्रयोः। उपसर्जन. भूते स्यादभ्युपायप्रतीकयोः" इत्यनेकार्थः। ..