________________
- प्रथमः सर्गः।
३१ समं परिक्रीडयतोर्बुधः क्रुधः। प्रशान्तिकृन्नागरतः स्वसाक्षिकं
दधौ स राज्यं रुचिरं चिरं नयैः ॥९९॥ उपादिशन्नीतिभरं स्फुटं भेटैः
समं चमर्येव तुलाभिलाषिणः । नृपे प्रशान्ते पितरि स्वयं जिन
श्वकार राज्यं कतिचित्समाःक्रमात् ॥१०॥ अथाप्रयत्नोदितचक्ररत्नभृ
न्नृपाधिरोहेऽत्र हयश्वलनिति । अनागसे शंसति बालचापलं
परं पराकृत्य दिशां जयी भव ॥१०॥ श्रियोऽबला नाम चलाचला इमा
भ्रमान ताः स्थैर्यभृतः कचिन्मताः। इतीव वाहः किमिवाह भूभृते
पुनः पुनः पुच्छविलोलनच्छलात् ॥१०२॥
१ भटः समं तुलाभिलाषिणो वैश्यस्य स्फुटं नीतिभरमुपादिशन् । २ चमराः सन्त्यस्य चमरी नृपः । ३ नीतिप्रवर्तनाय ।।