SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ - प्रथमः सर्गः। ३१ समं परिक्रीडयतोर्बुधः क्रुधः। प्रशान्तिकृन्नागरतः स्वसाक्षिकं दधौ स राज्यं रुचिरं चिरं नयैः ॥९९॥ उपादिशन्नीतिभरं स्फुटं भेटैः समं चमर्येव तुलाभिलाषिणः । नृपे प्रशान्ते पितरि स्वयं जिन श्वकार राज्यं कतिचित्समाःक्रमात् ॥१०॥ अथाप्रयत्नोदितचक्ररत्नभृ न्नृपाधिरोहेऽत्र हयश्वलनिति । अनागसे शंसति बालचापलं परं पराकृत्य दिशां जयी भव ॥१०॥ श्रियोऽबला नाम चलाचला इमा भ्रमान ताः स्थैर्यभृतः कचिन्मताः। इतीव वाहः किमिवाह भूभृते पुनः पुनः पुच्छविलोलनच्छलात् ॥१०२॥ १ भटः समं तुलाभिलाषिणो वैश्यस्य स्फुटं नीतिभरमुपादिशन् । २ चमराः सन्त्यस्य चमरी नृपः । ३ नीतिप्रवर्तनाय ।।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy