________________
शान्तिनाथचरित्र
दृशः प्रकाशात् सरसस्वभावतः प्रेपन्न सत्सौरभतस्त्रयी सदृक् । ततो न काचिद् विदुषां प्रभाजुषां तदाननस्योपमितौ दरिद्रता ॥
३०.
( पुनः पाठान्तरम् )
स्वबालभारस्य तदुत्तमाङ्गजै
विधित्सतः साम्यमसम्यगाशयात् । पराङ्मुखत्वाद् धवलीभवन्मुख
क्रियां चमर्यादिशति पावशात् ॥ ९८ ॥ स्वबलभारस्य तदुत्तमाङ्गजैः
१ दृशः प्रकाशादिविशेषणत्रयेण मुखं चन्द्रः पद्मं च तुल्यम् ; मुखे दृष्टे दृशः=सम्यक्त्वस्य १ चन्द्रे दृष्टे दृशः = नेत्रस्य २ कमले नेत्रस्य स्वरूपप्रकटनात् ३ । मुखे नघरसव्याख्यातः, चन्द्रे सजलस्वभावात्, पद्मे सरसः = तडागस्य । २ “कमले मुखे च सौरभं सौगन्ध्यं स्पष्टम् । चन्द्रपक्षेऽमावास्यां सूर्यस्य कान्तिश्चन्द्रेण प्रपन्ना, इति सूरस्य इयं सौरी, सा चासौ भाच सौरभा, प्रपन्ना सती सौरभा येन तद्भावस्तथा । ३ राजा स्वशिशुवर्गस्य तथा पौरलोकस्य उत्तमा ये पुत्राः तैः समं रमणे क्रोधवारणं चक्रे नागराणां पक्षं पुष्यन्, न तु स्वशिशुपक्षं चक्रे । नागराणां पक्ष इति नागरतः " व्याश्रये तसुः " ( सि० हे० ७ । २ । ८१ ) इति सूत्रेण, "देवा अर्जुनतोऽभवन् " इतिवत् । बुध्यत इति बुध्= ज्ञानं बुद्धिर्वा न विद्यते बुधू यत्र तस्मात् कोपविशेषणम् बालवर्गस्य वा ।