SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । अतः परं भव्यमहो महीयसी सुवृत्तबोधोदयपल्लवप्रभा ॥ ९६ ॥ दिवा विबोधाद्यदिवाऽनिशोदयात् त्रयेऽप्ययं स्याद् व्यतिरेकताश्रयः । ततोऽन्वयाद्या व्यतिरेकतः स्वतस्तदाननस्योपमितौ दरिद्रता ॥९७॥ अयुक्तमुक्तं यदिवा तुरातुराशयाऽऽशया पूर्वविपश्चितामतः । समुद्रसारस्य धियाsत्र येन सा तदाननस्योपमितौ दरिद्रता ॥ ( पाठान्तरम् ) २९ १ सुष्ठु वृत्तबोधानां चरणज्ञानानां उदयो येभ्य ईदृशाः पल्लवाः = पदलेशास्तेषां प्रभा= बुद्धिः, सुष्ठु वृत्तः =वर्तुलः, बोध: = प्रकाशस्तेन उदये पल्लववत् प्रभा चन्द्रपक्षे, एवं सरोरुहेऽपि पल्लवानां प्रभा । २ मुखपक्षे अनिशम् उदयः अनिशोदयः तस्मात् । ३ भेदकारणम् । ४ तुरा=संभ्रमस्तेन श्रतुरो य आ शयस्तदाशा=अभिलाषस्तया । ५ मुदो रसस्तस्य श्रारः = प्राप्तिस्ते - न सहितस्य १ समुद्रसारं धनं पुत्रत्वात् २ मुद्रा संकोचस्तस्य सारः=गमनं यस्मात् तेन युतस्य ३ ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy