________________
प्रथमः सर्गः ।
अतः परं भव्यमहो महीयसी सुवृत्तबोधोदयपल्लवप्रभा ॥ ९६ ॥ दिवा विबोधाद्यदिवाऽनिशोदयात् त्रयेऽप्ययं स्याद् व्यतिरेकताश्रयः । ततोऽन्वयाद्या व्यतिरेकतः स्वतस्तदाननस्योपमितौ दरिद्रता ॥९७॥
अयुक्तमुक्तं यदिवा तुरातुराशयाऽऽशया पूर्वविपश्चितामतः । समुद्रसारस्य धियाsत्र येन सा तदाननस्योपमितौ दरिद्रता ॥
( पाठान्तरम् )
२९
१ सुष्ठु वृत्तबोधानां चरणज्ञानानां उदयो येभ्य ईदृशाः पल्लवाः = पदलेशास्तेषां प्रभा= बुद्धिः, सुष्ठु वृत्तः =वर्तुलः, बोध: = प्रकाशस्तेन उदये पल्लववत् प्रभा चन्द्रपक्षे, एवं सरोरुहेऽपि पल्लवानां प्रभा । २ मुखपक्षे अनिशम् उदयः अनिशोदयः तस्मात् । ३ भेदकारणम् । ४ तुरा=संभ्रमस्तेन श्रतुरो य आ शयस्तदाशा=अभिलाषस्तया । ५ मुदो रसस्तस्य श्रारः = प्राप्तिस्ते - न सहितस्य १ समुद्रसारं धनं पुत्रत्वात् २ मुद्रा संकोचस्तस्य सारः=गमनं यस्मात् तेन युतस्य ३ ।