________________
प्रथमः सर्गः।
३३ दयं कलाकलिमयाशयं भजन् । द्विधाऽप्यतस्तत्समये रसाश्रये
नतध्रुवां मन्मथविभ्रमोऽभवत् ॥१०६॥ निमीलनभ्रंशजुषा दृशा भृशं
सुरीगणे पश्यति संगताङ्गना। पृथक् समालक्ष्यत तत्क्षणे चलैः
कटाक्षमोक्षरतिशोणिताञ्चलैः ॥१०७॥ अनन्यसाधारणरूपसंपदं
निपीय तं यस्त्रिदशीभिर्जितः । मनोऽनुरागः स फलेग्रहीभवन्
भुवि-स्थिति चातुरधुर्यदीधरत् ॥१०८॥ पुरावतारादिदिने सुराङ्गना
वतेरुरर्हत्परमोत्सवे नवे । अमूस्तमभ्यासभरं विवृण्वते...
ऽनिमेषभावेऽपि न ताः श्रमं गताः ॥१०९॥ १ मन्मथस्य विभ्रमो यस्माद् यस्मिन् वासः, अयं जिनः स्त्रीणां मन्मथविभ्रमोऽभूत्। २ भुवि-पृथिव्यां चातुरधुरि-चातुर्यमुख्ये, पसे मुविस-खर्गे, आतुरधुरि दुःखधुरि।