SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। ३३ दयं कलाकलिमयाशयं भजन् । द्विधाऽप्यतस्तत्समये रसाश्रये नतध्रुवां मन्मथविभ्रमोऽभवत् ॥१०६॥ निमीलनभ्रंशजुषा दृशा भृशं सुरीगणे पश्यति संगताङ्गना। पृथक् समालक्ष्यत तत्क्षणे चलैः कटाक्षमोक्षरतिशोणिताञ्चलैः ॥१०७॥ अनन्यसाधारणरूपसंपदं निपीय तं यस्त्रिदशीभिर्जितः । मनोऽनुरागः स फलेग्रहीभवन् भुवि-स्थिति चातुरधुर्यदीधरत् ॥१०८॥ पुरावतारादिदिने सुराङ्गना वतेरुरर्हत्परमोत्सवे नवे । अमूस्तमभ्यासभरं विवृण्वते... ऽनिमेषभावेऽपि न ताः श्रमं गताः ॥१०९॥ १ मन्मथस्य विभ्रमो यस्माद् यस्मिन् वासः, अयं जिनः स्त्रीणां मन्मथविभ्रमोऽभूत्। २ भुवि-पृथिव्यां चातुरधुरि-चातुर्यमुख्ये, पसे मुविस-खर्गे, आतुरधुरि दुःखधुरि।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy