SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। . चक्रे स चक्रनिभचंक्रमणच्छलेन __ स्वस्मिन्प्रभाकररुचिं शुचिमण्डलस्थः॥६२॥ सर्वत्र सार्वगणशासनसार्वभौम पट्टस्थितस्य गणिनोऽनुदिनार्चनासु । सिद्धिर्भवेद् भविजनस्य पुरःस्थितस्य नीराजनां जनयतां निजबान्धवानाम् ॥६३॥ श्रीहर्षः कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्। १श्रीहर्षः पूर्वनाम्नि हीरहर्षनामतः पदैकदेशे पदसमुदायोपचारात्, 'दत्तो देवदत्तः' इति न्यायात् । कविराजराजिमुकुटालंकारहीरः= कः अग्निब्रह्मा वा विराजो-गरुडः, यक्षराजः, विशिष्टराजोवा, एषु राजते शोभते कविराजराजि-खणं, अग्ने. हिरण्यरेतस्त्वात् , ब्रह्मणो हिरण्यगर्भत्वात्, विराजे गरुडे स्वर्णकायत्वात् , धनदे वर्णाधिकारत्वात् ; कनकप्रधानमुकुटालंकारपूज्यः । श्रीहीरः हीरविजयसूरिः, यं जितेन्द्रियचयं मुनिवर्ग, सुषुवे-प्रसूते स्म जनयामास उत्पादयामास । च-पुनः मा लक्ष्मीः पद्मा तद्पा या मल्लदेवी समर्थनाम्नः देवी स्त्री सुषुवे प्रासूत; भ्रातृत्रयरूपमुनिवर्गस्य समर्थसाधुपुत्रत्वात् सौभाग्यदेवीकुक्षिरत्नत्वात् । एतावता श्रीहीरसूरिणा ऐश्वर्ये महाव्रतित्वे स्थापितं दीक्षितमिति भावः । सुतं पुत्रं, पक्षे सुतमिव, लुप्तोपमा, शिष्ये पुत्रवदाचारात् । तदुक्तो यश्चिन्तामणिमन्त्रः, मध्यमपदलोपात, तस्य चिन्तनं स्मरणं यस्य, तस्य फलमिव फलं
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy