SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ - १७४ शान्तिनाथचरित्रेदेवनृदेवगणः स्तुतिमेवं तस्य चकार गणेशवरस्य । मानसतोऽपि च मा क्षणमात्रं गच्छ यथेच्छमथेत्यभिधाय ॥५९॥ आनन्दजाश्रुभिरनुस्रियमाणमार्गान् ___ व्यक्तान् पदानि निदधद् बहुवर्णसंधैः । चक्रे ह्यनेकपमुखः स गणे गणेशो___ऽप्यङ्गाश्रितत्रिपदिकागंतभूरिलक्ष्म्याः ॥६॥ लोकाननेकवचनामृतलुतदुःख- प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् । कुर्वन् स सर्वविदनूक्तिरसात् तदो| रेजे सितद्युतिरिवाप्तगणाधिराजः ॥६१॥ पूर्वं रथाङ्गभृति पञ्चमकेपि पश्चाद् रागेण वा भगवति स्मितपद्मिनीशे । १ सेव्यमानः मार्गो जैनागमो यैस्ते ईदृशान् व्यक्तान्=पण्डि. तान् चक्रे । २ अनेकान् पाति-रक्षति दयोपदेशाद् ईदृशं मुखं यस्य सः। ३ त्रिपदी-गजाभरणम् , उत्पादव्ययध्रुवरूपा वा। ४ गता प्राप्ता।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy