SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ वृतीयः सर्गः। १११ जगत्परं पौरजनो जगद्भुजि___ बलत्कणं शाणमिव व्यलोकर्यत् ॥ गच्छाधीश्वरहीरहीरविजया ____नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः । . श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय स्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः शस्यां समस्यामिमाम् ॥११७॥ इति श्रीनैषधीयमहाकाव्यसमस्यावां महोपाध्यायश्रीमेघविजयगणि परितायां तृतीयः सर्गः संपूर्णः ॥ श्रीः ॥ - - १ जगत् पालयतः । २ मगतो भुजि जनं तत्र ज्वलन्तः कणा यस्मिन् , बहुभोजने बहुपाक एव वरमिति । ३ पौरजनः महन्मनः साणं सशब्दमिव ददर्श, पुनः पुन जनादेशात् । ४ नैषधीय०६२ श्लोकः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy