________________
वृतीयः सर्गः।
१११ जगत्परं पौरजनो जगद्भुजि___ बलत्कणं शाणमिव व्यलोकर्यत् ॥ गच्छाधीश्वरहीरहीरविजया
____नाये निकाये धियां भृत्यः श्रीविजयप्रभाख्यसुगुरोः ।
. श्रीमत्तपाख्ये गणे । शिष्यः प्राज्ञमणेः कृपादिविजय
स्याशास्यमानाग्रणीश्चक्रे वाचकनाममेघविजयः
शस्यां समस्यामिमाम् ॥११७॥
इति श्रीनैषधीयमहाकाव्यसमस्यावां महोपाध्यायश्रीमेघविजयगणि
परितायां तृतीयः सर्गः संपूर्णः ॥ श्रीः ॥
-
-
१ जगत् पालयतः । २ मगतो भुजि जनं तत्र ज्वलन्तः कणा यस्मिन् , बहुभोजने बहुपाक एव वरमिति । ३ पौरजनः महन्मनः साणं सशब्दमिव ददर्श, पुनः पुन जनादेशात् । ४ नैषधीय०६२ श्लोकः।