________________
११०
शान्तिनाथचरित्रे
व्यधायि तस्मिन्नभिषेचनान्नृपैमहोत्सव द्वादशवार्षिकोऽन्वहम् ॥ ११४ ॥ जने वधूनां लसदञ्जने दृशि परस्परेणाभिनये तदुत्सवे । स भारनाराचनिघर्षणस्खल
त्कृतारणैराभरणैरमन्यत ॥ ११५ ॥ न वीतरागस्य रतौ नवाऽरता
वनामनस्यं मन एव तज्जनः । अवीतरागस्य तु वीतरागता
ज्वलत्कणं शाणमिव व्यलोकयत् ॥ ११६ ॥ कृपालयं पालयतोऽर्हदीशितुवामनं वा मैननेन तन्मनः ।
66
"
१ श्रामनस्यं = प्रगाढं दुःखम् । २ यानमङ्कुशवारणम् । निवादिनां पादकर्म यतं वीतं तु तद्द्वयम् ( श्र० चि० ४, २६७) । ३ " वीतं फल्गुहयद्विपम् ( श्र० चि० ४, ३१४ ) तत्र रागभावरूप एव ज्वलन् = दीप्यमानः कणो अंशो यत्र तत् । वीता रागभावरूपा ज्वलत्कणा यस्माद् वा । "करणो धान्यांशलेशयोः" "शाराः कषे मानभेदे" इत्यनेकार्थः । ४ अवामनं= पटुतरम्, वान्तिरहितं वा । ५ ज्ञानेन ।
""