SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। स धूमकेतुं विपदे वियोगिना. ___ मजीगणद् नाशयितुं गणं द्विषाम् ॥१११॥ हृदः पयोधेः स गभीरताभृतः समुच्छलत्स्वच्छमहामहोमणिम् । स्वतेजसां बीजमिव धुर्ति नय दुदीतमातङ्कितवानशङ्कत ॥११२॥ गैलत्परागं भ्रमिभङ्गिभिः पत घृतालिदूरीकरणेऽब्जमावहन् । स काकिणीरत्नसयत्नपाणिना रराज राजन्यजयी कृपाणिना ॥११३॥ नृपेण चक्रे ह्यवनीवनी पुरं प्रसक्तभृङ्गावलिनागकेसरम् । १.हृदयसमुद्रात् उदितं-उत्थितम् । २ प्रातङ्कितं मरजचनितं अस्यास्तीति नित्ययोगे मतुप् "प्रातको रुजि शङ्कायां संतापे मरुजध्वनी" इत्यनेकार्थः । ३ स-राजा रराज । किं कुर्वन् , का किणीरत्ने सयत्नो यः पाणिस्तेन कमलं दधत् । किं० अब्जम् , गलत्परागम् ; पूर्व पतन्तः पश्चाद् धृता ये अलयो भृङ्गास्तत्प. राकरणे। ४ नृपेण अवन्या भूमौ या धनी-वनराजी सा पुरं चक्रे । प्रसक्तति० प्रसक्तानि भृङ्गावलिनागकेसराणि यत्र तत् । भृङ्गादयः ओषधिविशेषाः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy