________________
૨૦૬
शान्तिनाथचरित्रे
कयापि रीत्या पथिकान्न दैन्यतः सखेदमैक्षिष्ट स लोहितेक्षणान् ॥ १०८ ॥
अलिस्रजा कुड्मलमुच्च शेखरं
निरीक्ष्य मेने मुनाऽपि चक्रिणा । मेsपि दानातिशयः फलोदय
श्रिये पुनः किं पुरुषे सचेतसि १ ॥ १०९ ॥ अलिस्रजा कुड्मलमुच्चशेखरं
श्रिया जयच्चर्म मणिं नृणां मणिः । दधार धाराधरधारणे रणे
क्षमं गुरु द्वादशयोजन प्रमम् ॥ वनं घनच्छायमिहाग्रतोऽग्रहीद् निपीय चाम्पेयमधीरया धिया । मणिः पुरोधा अवरोधसङ्गतं
स्वकान्तकान्तागमनात् स्मरं गतः ॥ ११०॥ अखण्डदण्डं महसाऽभिपिण्डितं सुवर्णवर्णांशुक केतुमण्डितम् ।
१ धाराधरो = मेघः कृपाणश्च; कृपाणस्य धारणं यस्मिन् रणे; अथवा रणे मेघस्य धारणे समर्थ चर्ममखिं दधार ।