SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ૨૦૬ शान्तिनाथचरित्रे कयापि रीत्या पथिकान्न दैन्यतः सखेदमैक्षिष्ट स लोहितेक्षणान् ॥ १०८ ॥ अलिस्रजा कुड्मलमुच्च शेखरं निरीक्ष्य मेने मुनाऽपि चक्रिणा । मेsपि दानातिशयः फलोदय श्रिये पुनः किं पुरुषे सचेतसि १ ॥ १०९ ॥ अलिस्रजा कुड्मलमुच्चशेखरं श्रिया जयच्चर्म मणिं नृणां मणिः । दधार धाराधरधारणे रणे क्षमं गुरु द्वादशयोजन प्रमम् ॥ वनं घनच्छायमिहाग्रतोऽग्रहीद् निपीय चाम्पेयमधीरया धिया । मणिः पुरोधा अवरोधसङ्गतं स्वकान्तकान्तागमनात् स्मरं गतः ॥ ११०॥ अखण्डदण्डं महसाऽभिपिण्डितं सुवर्णवर्णांशुक केतुमण्डितम् । १ धाराधरो = मेघः कृपाणश्च; कृपाणस्य धारणं यस्मिन् रणे; अथवा रणे मेघस्य धारणे समर्थ चर्ममखिं दधार ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy