________________
तृतीयः सर्गः ।
૧૯૩
नृणां विपेत्राय ददौ प्रेभाभरम् ॥ १०५ ॥
कृपाणरत्नं कृपणे कृपाधनं
पुनः पुनर्मूर्च्छ च तापमृच्छ च ।
द्विषे मिषेण स्वकराकरस्य यदितीव नित्यं समुपादिशत्प्रभोः ॥ १०६ ॥ धृतं पदं वार्धकिरत्नयत्नतो मृषाकरोद भूरिकृतोपभोगदम् । इतीव पान्थं शपतः पिकान् द्विजान्
क यासि हित्वा वनिता नितान्तमुक् ॥१०७॥ यथेष्टदानेन विशिष्टशिष्टधीः स्वसैन्यजन्ये शिबिरे पापदे ।
१ विपदस्त्रायत इति विपत्त्रं तस्मै । २ स्वोपरिधररोन छत्राय प्रभादानं, स्वप्रभाया आधिक्यात् । ३ कृपाणरत्नं कृपणे=दीने कृपाधनं = कृपामयम् ; द्विषे = रिपवे त्वं मूर्च्छ तापं वा ऋच्छ = प्रामुहि, इत्युपादिदेशेव । ४ किं० पदं भूरिणा स्वर्णेन कृता ये उपभोगास्तेषां दायकम् । ५ 'हे पान्थ ! त्वं वनितानितान्तमुक् क्व यासि ?' इति पान्थं शपतः पिकान् वा द्विजान् = गमनवारकदैवशांश्च वार्धकिकृतं पदं स्थानं मृषाऽकरोत् ; किमर्थ वारणं क्रियते, स्थानलोभादेव न यास्यतीति भावः । ६ सः = राजा शिबिरे प्रपायाः स्थाने पथिकान कयापि रीत्या दैन्यतः सखेदं यथा स्यात्तथा लोहितेक्षणान् न ऐक्षिष्ट ।