________________
१०६
शान्तिनाथचरित्रे
जगर्ज गर्जेषु मणिर्मदोत्कटः स्फुरद्विरेफारवरोषहुंकृतिः । स्पृशंश्च सत्तावयवैर्भुवं जयै
दिशां गजानामिव सौङ्गजश्रियाम् ॥ १०२ ॥ समुच्छ्रिते चाम्रतरौ समीपगे ध्वजे महेन्द्रस्य चलोचकेतनैः ।
समीर लालमुकुलैर्वियोगिने
हितः स्वलोकाय सुखाकरोद् नृपः ॥ १०३ ॥ वियत्युदीयाय जिनेशचक्रिणः
सदानुयानादिव चक्रकैतवात् । अनीतिनिष्ठाय नु चक्रबान्धवो
जनाय दित्सन्निव तर्जनीभियम् ॥ १०४ ॥
दिने दिने त्वं तनुरोधि रेऽधिकं
मणे ! करस्पर्शनो ममेति सः । निजातपत्राय जगत्त्रयीविभु
१ गर्जेषु=गजेषु मणिः=रत्नमित्यर्थः । २ दिक्करिणां विजयैः । ३ अङ्गलक्ष्म्या सहितानाम् । ४ स्वदेशलोकेन बहुकालं वियोगिना ईहितः = वान्छितः । ५ सूर्यः ।