SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०६ शान्तिनाथचरित्रे जगर्ज गर्जेषु मणिर्मदोत्कटः स्फुरद्विरेफारवरोषहुंकृतिः । स्पृशंश्च सत्तावयवैर्भुवं जयै दिशां गजानामिव सौङ्गजश्रियाम् ॥ १०२ ॥ समुच्छ्रिते चाम्रतरौ समीपगे ध्वजे महेन्द्रस्य चलोचकेतनैः । समीर लालमुकुलैर्वियोगिने हितः स्वलोकाय सुखाकरोद् नृपः ॥ १०३ ॥ वियत्युदीयाय जिनेशचक्रिणः सदानुयानादिव चक्रकैतवात् । अनीतिनिष्ठाय नु चक्रबान्धवो जनाय दित्सन्निव तर्जनीभियम् ॥ १०४ ॥ दिने दिने त्वं तनुरोधि रेऽधिकं मणे ! करस्पर्शनो ममेति सः । निजातपत्राय जगत्त्रयीविभु १ गर्जेषु=गजेषु मणिः=रत्नमित्यर्थः । २ दिक्करिणां विजयैः । ३ अङ्गलक्ष्म्या सहितानाम् । ४ स्वदेशलोकेन बहुकालं वियोगिना ईहितः = वान्छितः । ५ सूर्यः ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy