SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः । स्वसैनिकानां नृपतिः स्वमानसे दशामुदञ्चत्करुणो वियोगिनाम् । निधाय चाज्ञापयदागमं पुनर्निजावरोधस्य परस्परेच्छया ॥९८॥ नृपाज्ञयाऽऽमन्त्रितकामिनीजने पुरस्तथान्वागमने मनस्विनाम् । अनास्था सुनकर प्रसारिणीं स्त्रियं श्रमेणानुनिनाय कश्चन ॥ ९९ ॥ चलन् नृपादेशनिवेशपेशलः पुरः स्वसेनान्वयतो नृपो गुणैः । स्वगेहमाप्यापि वियोगिनीं प्रियां ददर्श दूनः स्थलपद्मिनीं नेलः ॥ १०० ॥ रसालसालः समदृश्यताऽमुना स्वदेशजन्मा वसुधातपत्रितः । सृजन् दलैस्तोरणधोरणीं चलैः फलैः पुनर्युञ्छनकर्म शर्मणे ॥ १०१ ॥ | १०५ १ स्थलपद्मिनीय स्थल पद्मिनी, लुप्तोपमा । २ गुणैः कृत्वा नरः =अर्जुनः कृष्णो वा यद्वा, नल इष नलः इयमपि लुप्तोपमैव ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy