________________
तृतीयः सर्गः ।
स्वसैनिकानां नृपतिः स्वमानसे दशामुदञ्चत्करुणो वियोगिनाम् ।
निधाय चाज्ञापयदागमं पुनर्निजावरोधस्य परस्परेच्छया ॥९८॥
नृपाज्ञयाऽऽमन्त्रितकामिनीजने
पुरस्तथान्वागमने मनस्विनाम् ।
अनास्था सुनकर प्रसारिणीं
स्त्रियं श्रमेणानुनिनाय कश्चन ॥ ९९ ॥ चलन् नृपादेशनिवेशपेशलः
पुरः स्वसेनान्वयतो नृपो गुणैः । स्वगेहमाप्यापि वियोगिनीं प्रियां
ददर्श दूनः स्थलपद्मिनीं नेलः ॥ १०० ॥
रसालसालः समदृश्यताऽमुना
स्वदेशजन्मा वसुधातपत्रितः । सृजन् दलैस्तोरणधोरणीं चलैः
फलैः पुनर्युञ्छनकर्म शर्मणे ॥ १०१ ॥ |
१०५
१ स्थलपद्मिनीय स्थल पद्मिनी, लुप्तोपमा । २ गुणैः कृत्वा नरः =अर्जुनः कृष्णो वा यद्वा, नल इष नलः इयमपि लुप्तोपमैव ।