SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ २४ शान्तिनाथचरित्र___ परागमन्धकरण वियोगिनाम् । तदप्यभूद् राज्ञि सुवर्णवर्णित तत्विषां नूनमनूनवृद्धये ॥९॥ वेनेचरेणापि वनेत्र पत्रिणि ___फलाढ्यपुष्पैस्तदघानि तजनः। मरेण मुक्तेषु पुरा पुरारये शरेषु लेभे विफला क्रिया यतः ॥१५॥ वने चरचारुचमूचराशुग स्थले बभौ पुष्परजोव्रजः क्वचित् । हृदि ज्वलत्काममहानलाषि स्तदैङ्गभस्मेव शरेषु संगतम् ॥९॥ पिकाद् वने शृण्वति भृङ्गहुङ्कृतैः स्फुट भटानां वचनानुवादिभिः । जयारवोद्घोषणमेव चक्रिणो जनोऽनजन्यस्तदमन्यताध्वगः ॥१७॥ १ धनेचरेण स्मरेण सैनिकः फलाव्यपुष्पैः प्रघानि, केवलेषु शरेषु मुक्तषु क्रिया विफला लेभे । फलमत्र शस्त्राग्ररूपम् अनेकार्थकोशे च प्रसिद्धम् । २ कामाग्नेर्भस्मेव। ३ मजन्येन-उत्पातेव रहितः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy