________________
२४
शान्तिनाथचरित्र___ परागमन्धकरण वियोगिनाम् । तदप्यभूद् राज्ञि सुवर्णवर्णित
तत्विषां नूनमनूनवृद्धये ॥९॥ वेनेचरेणापि वनेत्र पत्रिणि ___फलाढ्यपुष्पैस्तदघानि तजनः। मरेण मुक्तेषु पुरा पुरारये
शरेषु लेभे विफला क्रिया यतः ॥१५॥ वने चरचारुचमूचराशुग
स्थले बभौ पुष्परजोव्रजः क्वचित् । हृदि ज्वलत्काममहानलाषि
स्तदैङ्गभस्मेव शरेषु संगतम् ॥९॥ पिकाद् वने शृण्वति भृङ्गहुङ्कृतैः
स्फुट भटानां वचनानुवादिभिः । जयारवोद्घोषणमेव चक्रिणो
जनोऽनजन्यस्तदमन्यताध्वगः ॥१७॥ १ धनेचरेण स्मरेण सैनिकः फलाव्यपुष्पैः प्रघानि, केवलेषु शरेषु मुक्तषु क्रिया विफला लेभे । फलमत्र शस्त्राग्ररूपम् अनेकार्थकोशे च प्रसिद्धम् । २ कामाग्नेर्भस्मेव। ३ मजन्येन-उत्पातेव रहितः।