SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। प्रभञ्जनान्ममवपुः सरस्यभूत् ॥१०॥ सहेत न कापि स हेमपुष्पकः कलङ्कपत मधुपोज्झितस्ततः । व्यलोकयच्चम्पककोरकावली नृपः पथि क्वापि सुवर्णभास्वराः ॥११॥ अहर्पतेर्दर्पभरात् प्रसर्पति प्रभाभरे भूमिभुजां महोदये । ददर्श ताराः पतनोन्मुखाः प्रगे सं-संवरारेबलिदीपिका इव ॥१२॥ अमन्यतासौ कुसुमेषु संभवं जिनोऽपरागः स परागमाश्रयन् । दिशां जयालोहितचन्दनेज्यया कृतां रुचिं पद्मनिवासिपद्मया ॥१३॥ क्वचित् सरोऽन्तर्जलकेलिकमणि . १ अहर्पतेर्महोदये सति दर्पभराद् भूमिभुजां राक्षां प्रभाभरे प्रसर्पति सति; यद्वा, अहर्पतेः प्रभाभरे भूमिभृतां-पर्वतानां महोदये प्रसर्पति सति । २ संवरार-कन्दर्पस्य; पक्षे सर्व वस्तु संवृण्वन् ससंवरः सर्वत्यागी अरिः शत्रुः, तदा 'स' इति पद्मध्याहार्यम् । रात्रिभागे दीपान कृत्वा अनश्यत् ।।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy