________________
तृतीयः सर्गः। प्रभञ्जनान्ममवपुः सरस्यभूत् ॥१०॥ सहेत न कापि स हेमपुष्पकः
कलङ्कपत मधुपोज्झितस्ततः । व्यलोकयच्चम्पककोरकावली
नृपः पथि क्वापि सुवर्णभास्वराः ॥११॥ अहर्पतेर्दर्पभरात् प्रसर्पति
प्रभाभरे भूमिभुजां महोदये । ददर्श ताराः पतनोन्मुखाः प्रगे
सं-संवरारेबलिदीपिका इव ॥१२॥ अमन्यतासौ कुसुमेषु संभवं
जिनोऽपरागः स परागमाश्रयन् । दिशां जयालोहितचन्दनेज्यया
कृतां रुचिं पद्मनिवासिपद्मया ॥१३॥ क्वचित् सरोऽन्तर्जलकेलिकमणि . १ अहर्पतेर्महोदये सति दर्पभराद् भूमिभुजां राक्षां प्रभाभरे प्रसर्पति सति; यद्वा, अहर्पतेः प्रभाभरे भूमिभृतां-पर्वतानां महोदये प्रसर्पति सति । २ संवरार-कन्दर्पस्य; पक्षे सर्व वस्तु संवृण्वन् ससंवरः सर्वत्यागी अरिः शत्रुः, तदा 'स' इति पद्मध्याहार्यम् । रात्रिभागे दीपान कृत्वा अनश्यत् ।।