________________
१४१
पञ्चमः सर्गः। __ श्चकार सत्कारपदं दिवौकसाम् ॥१८॥ न धीरता तादृगिह क्षमाधरे
दधौ जिनो यामुदधौ गभीरता । निमज्ज्य मेनाकमहीभृतः सतः ___ परीक्षणाद् वाम्बुनिधेश्चलत्तया ॥१९॥ विपक्षतां यो गत एव योगतः
किमस्य शम्भोर्न न पक्षताऽक्षता । पुरापि पारापतपक्षिणो भये
ततान पक्षान् धुवतः सपक्षताम् ॥२०॥ पयोधिलक्ष्मीमुषि केलिपल्वले .
जिनेऽप्यनैकान्तिकता कृता जनैः। तटेऽपि साधारणया धिया श्रिते
क्वचिन्न लेभे व्यभिचारचारिता ॥२१॥ कदापि देवोऽकृत हंसमंशंतो
१ पक्षा-परिवारस्तेन विरहितो विपक्षः। २ 'नु' वित अस्य पक्षता-प्रानुकूल्यं सर्वत्र अक्षतापूर्णा न, काकुः, सर्वस्य हितावहत्वात् । ३ तत्तुल्यतुलानिषादनात् । ४ पक्ष-सपक्ष विपतवृत्तिरनैकान्तिक एव, स्याद्वादाद् वाऽनैकान्तिकः स जिनः न ऐकान्तिकः स्यादिति भावः । ५ स्वजीवप्रदेशैः।