SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४१ पञ्चमः सर्गः। __ श्चकार सत्कारपदं दिवौकसाम् ॥१८॥ न धीरता तादृगिह क्षमाधरे दधौ जिनो यामुदधौ गभीरता । निमज्ज्य मेनाकमहीभृतः सतः ___ परीक्षणाद् वाम्बुनिधेश्चलत्तया ॥१९॥ विपक्षतां यो गत एव योगतः किमस्य शम्भोर्न न पक्षताऽक्षता । पुरापि पारापतपक्षिणो भये ततान पक्षान् धुवतः सपक्षताम् ॥२०॥ पयोधिलक्ष्मीमुषि केलिपल्वले . जिनेऽप्यनैकान्तिकता कृता जनैः। तटेऽपि साधारणया धिया श्रिते क्वचिन्न लेभे व्यभिचारचारिता ॥२१॥ कदापि देवोऽकृत हंसमंशंतो १ पक्षा-परिवारस्तेन विरहितो विपक्षः। २ 'नु' वित अस्य पक्षता-प्रानुकूल्यं सर्वत्र अक्षतापूर्णा न, काकुः, सर्वस्य हितावहत्वात् । ३ तत्तुल्यतुलानिषादनात् । ४ पक्ष-सपक्ष विपतवृत्तिरनैकान्तिक एव, स्याद्वादाद् वाऽनैकान्तिकः स जिनः न ऐकान्तिकः स्यादिति भावः । ५ स्वजीवप्रदेशैः।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy