________________
शान्तिनाथचरित्रतनुर्ननु प्रौढिसमाधिसाधन
र्जिनस्य विश्वभरतामिवाऽन्वशात् ॥१४॥ क्वचित् तनूत्सर्जनमुद्रया विभो
रनतिमूर्तिर्वरिवर्ति सा स्म या । धृतस्फुटश्रीगृहविग्रहा दिवा
निशं मृणालाभभुजावलम्बिनी ॥१५॥ यथाऽन्तिकस्थामरभक्तिवृष्टिभि
र्जिने धृतध्यानधने त्वऽधर्मणे । नवं सरस्तत्क्षणमप्यभूच्छ्रिया . सरोजिनी यत्प्रभवाप्सरायिता ॥१६॥ यदम्बुपूरप्रतिबिम्बितायति
गणो ग्रहाणां पुरतोऽर्हतः प्रभोः । तरंस्तरङ्गेषु भवार्णवान्तरं
स्वमाह तीर्णं नटनेतिपाटवात् ॥१७॥ वने स्थितावस्य च चामरक्रियां
मरुत्तरङ्गैस्तरलस्तटद्रुमः। सदातपत्रायितपल्लवोचय