SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रतनुर्ननु प्रौढिसमाधिसाधन र्जिनस्य विश्वभरतामिवाऽन्वशात् ॥१४॥ क्वचित् तनूत्सर्जनमुद्रया विभो रनतिमूर्तिर्वरिवर्ति सा स्म या । धृतस्फुटश्रीगृहविग्रहा दिवा निशं मृणालाभभुजावलम्बिनी ॥१५॥ यथाऽन्तिकस्थामरभक्तिवृष्टिभि र्जिने धृतध्यानधने त्वऽधर्मणे । नवं सरस्तत्क्षणमप्यभूच्छ्रिया . सरोजिनी यत्प्रभवाप्सरायिता ॥१६॥ यदम्बुपूरप्रतिबिम्बितायति गणो ग्रहाणां पुरतोऽर्हतः प्रभोः । तरंस्तरङ्गेषु भवार्णवान्तरं स्वमाह तीर्णं नटनेतिपाटवात् ॥१७॥ वने स्थितावस्य च चामरक्रियां मरुत्तरङ्गैस्तरलस्तटद्रुमः। सदातपत्रायितपल्लवोचय
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy