SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। . १३० पयोनिधेर्धर्मनिधेव्रतोत्सवे ॥१०॥ बले बलदेषिपुरस्सरे चले __ हया ध्वजाः शोणरुचः प्रसृत्वराः। ध्रुवं दधुर्वाडवहव्यवाडव__स्थिति त्रिलोकीजनसङ्गमाणवे ॥११॥ व्रती बभूव प्रभुराप्य शुक्रजां ___ चतुर्दशी तां बहुलां च लोचकृत् । कचेषु मत्वेव कषायपावक स्थितिप्ररोहत्तमभूमधूमताम् ॥१२॥ प्रकाममादित्यमवाप्य कण्टकै स्तपस्यतोऽभूत् तनुरर्हतः केटः। पटुः समाधो विमना मनाग् न सा रसालसा वा नियमाद् यमादपि ॥१३॥ सुरार्चने चन्दनचन्द्रलेपनैः करम्बितामोदभरं विवृण्वती । १ बलद्वेषी-इन्द्रः । २ "कट्वकार्ये मत्सरे च दूषणे च कटू रसे। तिक्ते प्रियङ्गो सुरभौ"। ३ चन्द्रः कर्पूरः। ४ा. मोदेन विश्वपूरणी योगमाहात्म्यात् सर्वार्थसाधनों ।
SR No.023195
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year1918
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy