________________
पञ्चमः सर्गः। . १३० पयोनिधेर्धर्मनिधेव्रतोत्सवे ॥१०॥ बले बलदेषिपुरस्सरे चले __ हया ध्वजाः शोणरुचः प्रसृत्वराः। ध्रुवं दधुर्वाडवहव्यवाडव__स्थिति त्रिलोकीजनसङ्गमाणवे ॥११॥ व्रती बभूव प्रभुराप्य शुक्रजां ___ चतुर्दशी तां बहुलां च लोचकृत् । कचेषु मत्वेव कषायपावक
स्थितिप्ररोहत्तमभूमधूमताम् ॥१२॥ प्रकाममादित्यमवाप्य कण्टकै
स्तपस्यतोऽभूत् तनुरर्हतः केटः। पटुः समाधो विमना मनाग् न सा
रसालसा वा नियमाद् यमादपि ॥१३॥ सुरार्चने चन्दनचन्द्रलेपनैः
करम्बितामोदभरं विवृण्वती । १ बलद्वेषी-इन्द्रः । २ "कट्वकार्ये मत्सरे च दूषणे च कटू रसे। तिक्ते प्रियङ्गो सुरभौ"। ३ चन्द्रः कर्पूरः। ४ा. मोदेन विश्वपूरणी योगमाहात्म्यात् सर्वार्थसाधनों ।